B 0273-20 Syamantakopākhyāna
Manuscript culture infobox
Filmed in: B 273/20
Title: Syamantakopākhyāna
Dimensions: 21.5 x 8 cm x 67 folios
Material: paper
Condition:
Scripts: Newari
Languages: Newari
Subjects: Katha
Date:
Acc No.: NAK 4/937
Remarks:
Reel No. B 0273/20
Title Syamantakopākhyāna
Remarks Alternate title : Maṇiharaṇanāṭaka
Subject Nāṭaka
Language Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 21.5 × 8.0 cm
Binding Hole(s)
Folios 67
Lines per Page 6
Foliation figures in the middle of the right-hand margin on the verso
Scribe
Date of Copying SAM (NS) 826 (~ 1706 AD)
Place of Copying Banepa
King Bhupatīndra Malla
Place of Deposit NAK
Accession No. 4-937
Manuscript Features
Excerpts
Beginning
❖ śrīnṛtyanāthāya namaḥ ||
ādiślokaḥ ||
jaya jaya haragaurī nāṭathānaṃ bi(2)jyātā ||
śirasa śitala gaṃgā, candramān bāna rātā
vala bihune chalapolaṃ (3) nṛtyasiddhiṃ jimistā || ||
nāndi me || || mālava || co ||
jaya hara nakasa(4)ṅa namarape dhyāna |
bachi sarirasa osa gaurī sohāna ||
śirasa śitara (5) jura akāsagaṃgāna
hmosatasa nicalata jura candramāna ||
dhuri dhuchegu(6)ri dhuti khokhi bina bāna
laya dava khava tava dohara vahāna ||
bhutagaṇa (1v1) parijana masānasa bāsa
bhupatīndra māllayā osa ḷsa āsa || 1 || (fol. 1r1–1v1)
Middle
sūtra, aya jagatmohīnī śrī 3 svaṣṭa(5)devatāyā(!) prāsādasa suvarṇṇa gajuli chāya utsava nimirttina śrīśrī jaya (6) bhupatīndra malladevasana maṇiharana nāṭaka dayakiva dhakaṃ ājñā da(2v1)ta || || (fol. 2r4–2v1)
deśavarṇṇanā || || mallāri || pra ||
nāma banikāpura amarāotio tula,
asikana manoha(5)ra thāna |
khukvasa guko sevāsa canḍeśvarīyā vilāsa
sanipaśa desayā (6) sohāna ||
basarapu lokapani guṇa paripura
dhani rasa siva rasika sa(3v1)yāna ||
hlāla suratasiṃhana deśa guṇayā bakhāna
yātasa yāta tava dāna || ||(2) me pu 4 || (fol. 3r4–3v2)
End
kṛṣṇa, aya chapaṃ sakalyaṃ je khā atchi ṅeṅa ||
sarvva, śrīkṛṣṇa (3) ājñā dayakine || ||
kṛṣṇa, thva saṃsāra suyāṅa makhu indrajāra māyāna (4) tokapuyakaṃ tara sāravastu chu, śrī 3 canḍeśvarīyā sevā yāya prātu bhāva || (5)
sarvva, śrī kṛṣṇa ucita ājñā dayaku || ||
bhairavi || kha co ||
jaya caṇḍe(6)śvarīdevī jagatayā sāra,
chalaporasena yāva jipani udhāra ||
nṛpa bhu(67v1)patīndrayā che chahma ādhāra |
yāse bijyāhune bhavasamudra pāra || me pu 66 (2) || ||
ārati || (fol. 67r2–67v2)
Sub–colophons
iti prathamāṃka || || (fol. 22v1)
iti dvitīyo'ṅkaḥ || ۞|| || (fol. 42r6)
Colophon
saṃvat 826 jyeṣṭha vadi 5 śrīśrī jaya bhūpatīndra devasana śrīśrīśrī (3) mūlacukaya gajuli chāna bhotasa se[[sya]]mantakopākhyāna dayakase bijyāṅā || || (fol. 57v2–3)
Microfilm Details
Reel No. B 0273-20
Date of Filming 07-05-1972
Exposures 71
Used Copy Kathmandu
Type of Film positive
Catalogued by JM/KT
Date 27-12-2011