B 0273-20 Syamantakopākhyāna

Manuscript culture infobox

Filmed in: B 273/20
Title: Syamantakopākhyāna
Dimensions: 21.5 x 8 cm x 67 folios
Material: paper
Condition:
Scripts: Newari
Languages: Newari
Subjects: Katha
Date:
Acc No.: NAK 4/937
Remarks:

Reel No. B 0273/20

Title Syamantakopākhyāna

Remarks Alternate title : Maṇiharaṇanāṭaka

Subject Nāṭaka

Language Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 × 8.0 cm

Binding Hole(s)

Folios 67

Lines per Page 6

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying SAM (NS) 826 (~ 1706 AD)

Place of Copying Banepa

King Bhupatīndra Malla

Place of Deposit NAK

Accession No. 4-937

Manuscript Features

Excerpts

Beginning

❖ śrīnṛtyanāthāya namaḥ ||

ādiślokaḥ ||

jaya jaya haragaurī nāṭathānaṃ bi(2)jyātā ||

śirasa śitala gaṃgā, candramān bāna rātā

vala bihune chalapolaṃ (3) nṛtyasiddhiṃ jimistā || ||

nāndi me || || mālava || co ||


jaya hara nakasa(4)ṅa namarape dhyāna | bachi sarirasa osa gaurī sohāna ||

śirasa śitara (5) jura akāsagaṃgāna

hmosatasa nicalata jura candramāna ||

dhuri dhuchegu(6)ri dhuti khokhi bina bāna

laya dava khava tava dohara vahāna ||

bhutagaṇa (1v1) parijana masānasa bāsa

bhupatīndra māllayā osa ḷsa āsa || 1 || (fol. 1r1–1v1)

Middle

sūtra, aya jagatmohīnī śrī 3 svaṣṭa(5)devatāyā(!) prāsādasa suvarṇṇa gajuli chāya utsava nimirttina śrīśrī jaya (6) bhupatīndra malladevasana maṇiharana nāṭaka dayakiva dhakaṃ ājñā da(2v1)ta || || (fol. 2r4–2v1)

deśavarṇṇanā || || mallāri || pra ||

nāma banikāpura amarāotio tula,

asikana manoha(5)ra thāna |

khukvasa guko sevāsa canḍeśvarīyā vilāsa

sanipaśa desayā (6) sohāna ||

basarapu lokapani guṇa paripura

dhani rasa siva rasika sa(3v1)yāna ||

hlāla suratasiṃhana deśa guṇayā bakhāna

yātasa yāta tava dāna || ||(2) me pu 4 || (fol. 3r4–3v2)

End

kṛṣṇa, aya chapaṃ sakalyaṃ je khā atchi ṅeṅa ||

sarvva, śrīkṛṣṇa (3) ājñā dayakine || ||

kṛṣṇa, thva saṃsāra suyāṅa makhu indrajāra māyāna (4) tokapuyakaṃ tara sāravastu chu, śrī 3 canḍeśvarīyā sevā yāya prātu bhāva || (5)

sarvva, śrī kṛṣṇa ucita ājñā dayaku || ||

bhairavi || kha co ||

jaya caṇḍe(6)śvarīdevī jagatayā sāra,

chalaporasena yāva jipani udhāra ||

nṛpa bhu(67v1)patīndrayā che chahma ādhāra |

yāse bijyāhune bhavasamudra pāra || me pu 66 (2) || ||

ārati || (fol. 67r2–67v2)


Sub–colophons

iti prathamāṃka || || (fol. 22v1)

iti dvitīyo'ṅkaḥ || ۞|| || (fol. 42r6)

Colophon

saṃvat 826 jyeṣṭha vadi 5 śrīśrī jaya bhūpatīndra devasana śrīśrīśrī (3) mūlacukaya gajuli chāna bhotasa se[[sya]]mantakopākhyāna dayakase bijyāṅā || || (fol. 57v2–3)

Microfilm Details

Reel No. B 0273-20

Date of Filming 07-05-1972

Exposures 71

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 27-12-2011